A 434-32 Anantavratodyāpana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 434/32
Title: Anantavratodyāpana
Dimensions: 28.5 x 7.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1371
Remarks:
Reel No. A 434-32 Inventory No.: 10021
Title Anantavratodyāpana
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.5 x.7.4 cm
Folios 10
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1371
Manuscript Features
Excerpts
Beginning
❖ oṁ namo bhagavate vāsudevāya ||
ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |
tato vakṣyāmy anantasya vratopākhyānam uttamaṃ ||
dvārakāyāṃ mahāsthāne pure ratnamaye śubhe |
vaiduryādikṛtaiḥ stambhair gavākṣair mauktikaiḥ kṛte ||
vicitratoraṇākhyaiś ca, ketubhiḥ kiṃkinīravaiḥ |
vividhaiḥ saudhasaṃkīrṇṇai,r jvaladbhiḥ parimaṇḍitaiḥ ||
devatānāgarājendraiḥ, kiṃnarair guhyakādibhiḥ ||
vidyādharādigaṃdharvvaiḥ sevyate cāpsarodibhiḥ || (fol. 1v1–3)
End
anantavratadharmeṇa samyak kīrṇena pāṇḍava |
etat te kathitaṃ pārtha vratānām uttamaṃ vrataṃ ||
yat kṛtvā sarvvapāpebhyo mucyate nātra saṃśayaḥ |
śṛṇvanti ye ca satataṃ vācyamānam idaṃ narāḥ ||
sarvvapāpavinirmuktās te yānti paramāṃ gatiṃ || || (fol. 10r5–7)
Colophon
iti bhaviṣyottare kṛṣṇayudhiṣṭhirasaṃvāde ʼnantavratopākhyānaṃ samāptaṃ || || (fol. 10v7)
Microfilm Details
Reel No. A 434/32
Date of Filming 25-10-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 31-07-2009
Bibliography