A 434-32 Anantavratodyāpana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 434/32
Title: Anantavratodyāpana
Dimensions: 28.5 x 7.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1371
Remarks:


Reel No. A 434-32 Inventory No.: 10021

Title Anantavratodyāpana

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x.7.4 cm

Folios 10

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1371

Manuscript Features

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |

tato vakṣyāmy anantasya vratopākhyānam uttamaṃ ||

dvārakāyāṃ mahāsthāne pure ratnamaye śubhe |

vaiduryādikṛtaiḥ stambhair gavākṣair mauktikaiḥ kṛte ||

vicitratoraṇākhyaiś ca, ketubhiḥ kiṃkinīravaiḥ |

vividhaiḥ saudhasaṃkīrṇṇai,r jvaladbhiḥ parimaṇḍitaiḥ ||

devatānāgarājendraiḥ, kiṃnarair guhyakādibhiḥ ||

vidyādharādigaṃdharvvaiḥ sevyate cāpsarodibhiḥ || (fol. 1v1–3)

End

anantavratadharmeṇa samyak kīrṇena pāṇḍava |

etat te kathitaṃ pārtha vratānām uttamaṃ vrataṃ ||

yat kṛtvā sarvvapāpebhyo mucyate nātra saṃśayaḥ |

śṛṇvanti ye ca satataṃ vācyamānam idaṃ narāḥ ||

sarvvapāpavinirmuktās te yānti paramāṃ gatiṃ ||      || (fol. 10r5–7)

Colophon

iti bhaviṣyottare kṛṣṇayudhiṣṭhirasaṃvāde ʼnantavratopākhyānaṃ samāptaṃ ||       || (fol. 10v7)

Microfilm Details

Reel No. A 434/32

Date of Filming 25-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-07-2009

Bibliography